Declension of स्पर्धितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
Vocative
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
Accusative
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
Instrumental
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
Dative
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
Ablative
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
Genitive
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
Locative
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु
 
Sing.
Dual
Plu.
Nomin.
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
Vocative
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
Accus.
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
Instrum.
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
Dative
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
Ablative
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
Genitive
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
Locative
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु


Others