स्पन्दितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
సంబోధన
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ద్వితీయా
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
తృతీయా
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
చతుర్థీ
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
పంచమీ
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
షష్ఠీ
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
సప్తమీ
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
సంబోధన
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
ద్వితీయా
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
తృతీయా
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
చతుర్థీ
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
పంచమీ
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
షష్ఠీ
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
సప్తమీ
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु


ఇతరులు