Declension of स्पन्दितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
Vocative
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
Accusative
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
Instrumental
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
Dative
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
Ablative
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
Genitive
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
Locative
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु
 
Sing.
Dual
Plu.
Nomin.
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
Vocative
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
Accus.
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
Instrum.
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
Dative
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
Ablative
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
Genitive
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
Locative
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु


Others