Declension of स्नुह्यत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
Vocative
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
Accusative
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
Instrumental
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
Dative
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
Ablative
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
Genitive
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
Locative
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु
 
Sing.
Dual
Plu.
Nomin.
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
Vocative
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
Accus.
स्नुह्यत् / स्नुह्यद्
स्नुह्यन्ती
स्नुह्यन्ति
Instrum.
स्नुह्यता
स्नुह्यद्भ्याम्
स्नुह्यद्भिः
Dative
स्नुह्यते
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
Ablative
स्नुह्यतः
स्नुह्यद्भ्याम्
स्नुह्यद्भ्यः
Genitive
स्नुह्यतः
स्नुह्यतोः
स्नुह्यताम्
Locative
स्नुह्यति
स्नुह्यतोः
स्नुह्यत्सु


Others