स्नुह् శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुही
स्नुंहि
సంబోధన
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुही
स्नुंहि
ద్వితీయా
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुही
स्नुंहि
తృతీయా
स्नुहा
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भिः / स्नुड्भिः
చతుర్థీ
स्नुहे
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
పంచమీ
स्नुहः
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
షష్ఠీ
स्नुहः
स्नुहोः
स्नुहाम्
సప్తమీ
स्नुहि
स्नुहोः
स्नुक्षु / स्नुट्त्सु / स्नुट्सु
ఏక.
ద్వి.
బహు.
ప్రథమా
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुही
स्नुंहि
సంబోధన
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुही
स्नुंहि
ద్వితీయా
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुही
स्नुंहि
తృతీయా
स्नुहा
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भिः / स्नुड्भिः
చతుర్థీ
स्नुहे
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
పంచమీ
स्नुहः
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
షష్ఠీ
स्नुहः
स्नुहोः
स्नुहाम्
సప్తమీ
स्नुहि
स्नुहोः
स्नुक्षु / स्नुट्त्सु / स्नुट्सु
ఇతరులు