Declension of स्नुह्
(Masculine)
Singular
Dual
Plural
Nominative
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुहौ
स्नुहः
Vocative
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुहौ
स्नुहः
Accusative
स्नुहम्
स्नुहौ
स्नुहः
Instrumental
स्नुहा
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भिः / स्नुड्भिः
Dative
स्नुहे
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
Ablative
स्नुहः
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
Genitive
स्नुहः
स्नुहोः
स्नुहाम्
Locative
स्नुहि
स्नुहोः
स्नुक्षु / स्नुट्त्सु / स्नुट्सु
Sing.
Dual
Plu.
Nomin.
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुहौ
स्नुहः
Vocative
स्नुक् / स्नुग् / स्नुट् / स्नुड्
स्नुहौ
स्नुहः
Accus.
स्नुहम्
स्नुहौ
स्नुहः
Instrum.
स्नुहा
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भिः / स्नुड्भिः
Dative
स्नुहे
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
Ablative
स्नुहः
स्नुग्भ्याम् / स्नुड्भ्याम्
स्नुग्भ्यः / स्नुड्भ्यः
Genitive
स्नुहः
स्नुहोः
स्नुहाम्
Locative
स्नुहि
स्नुहोः
स्नुक्षु / स्नुट्त्सु / स्नुट्सु
Others