Declension of स्नुस्यत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
Vocative
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
Accusative
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
Instrumental
स्नुस्यता
स्नुस्यद्भ्याम्
स्नुस्यद्भिः
Dative
स्नुस्यते
स्नुस्यद्भ्याम्
स्नुस्यद्भ्यः
Ablative
स्नुस्यतः
स्नुस्यद्भ्याम्
स्नुस्यद्भ्यः
Genitive
स्नुस्यतः
स्नुस्यतोः
स्नुस्यताम्
Locative
स्नुस्यति
स्नुस्यतोः
स्नुस्यत्सु
 
Sing.
Dual
Plu.
Nomin.
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
Vocative
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
Accus.
स्नुस्यत् / स्नुस्यद्
स्नुस्यन्ती
स्नुस्यन्ति
Instrum.
स्नुस्यता
स्नुस्यद्भ्याम्
स्नुस्यद्भिः
Dative
स्नुस्यते
स्नुस्यद्भ्याम्
स्नुस्यद्भ्यः
Ablative
स्नुस्यतः
स्नुस्यद्भ्याम्
स्नुस्यद्भ्यः
Genitive
स्नुस्यतः
स्नुस्यतोः
स्नुस्यताम्
Locative
स्नुस्यति
स्नुस्यतोः
स्नुस्यत्सु


Others