स्नुषा శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्नुषा
स्नुषे
स्नुषाः
సంబోధన
स्नुषे
स्नुषे
स्नुषाः
ద్వితీయా
स्नुषाम्
स्नुषे
स्नुषाः
తృతీయా
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
చతుర్థీ
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
పంచమీ
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
షష్ఠీ
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
సప్తమీ
स्नुषायाम्
स्नुषयोः
स्नुषासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्नुषा
स्नुषे
स्नुषाः
సంబోధన
स्नुषे
स्नुषे
स्नुषाः
ద్వితీయా
स्नुषाम्
स्नुषे
स्नुषाः
తృతీయా
स्नुषया
स्नुषाभ्याम्
स्नुषाभिः
చతుర్థీ
स्नुषायै
स्नुषाभ्याम्
स्नुषाभ्यः
పంచమీ
स्नुषायाः
स्नुषाभ्याम्
स्नुषाभ्यः
షష్ఠీ
स्नुषायाः
स्नुषयोः
स्नुषाणाम्
సప్తమీ
स्नुषायाम्
स्नुषयोः
स्नुषासु