स्निह् శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
సంబోధన
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ద్వితీయా
स्निहम्
स्निहौ
स्निहः
తృతీయా
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
చతుర్థీ
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
పంచమీ
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
షష్ఠీ
स्निहः
स्निहोः
स्निहाम्
సప్తమీ
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
సంబోధన
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
ద్వితీయా
स्निहम्
स्निहौ
स्निहः
తృతీయా
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
చతుర్థీ
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
పంచమీ
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
షష్ఠీ
स्निहः
स्निहोः
स्निहाम्
సప్తమీ
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु


ఇతరులు