Declension of स्निह्
(Feminine)
Singular
Dual
Plural
Nominative
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
Vocative
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
Accusative
स्निहम्
स्निहौ
स्निहः
Instrumental
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
Dative
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
Ablative
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
Genitive
स्निहः
स्निहोः
स्निहाम्
Locative
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
Sing.
Dual
Plu.
Nomin.
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
Vocative
स्निक् / स्निग् / स्निट् / स्निड्
स्निहौ
स्निहः
Accus.
स्निहम्
स्निहौ
स्निहः
Instrum.
स्निहा
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भिः / स्निड्भिः
Dative
स्निहे
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
Ablative
स्निहः
स्निग्भ्याम् / स्निड्भ्याम्
स्निग्भ्यः / स्निड्भ्यः
Genitive
स्निहः
स्निहोः
स्निहाम्
Locative
स्निहि
स्निहोः
स्निक्षु / स्निट्त्सु / स्निट्सु
Others