स्थुडितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
సంబోధన
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ద్వితీయా
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
తృతీయా
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
చతుర్థీ
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
పంచమీ
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
షష్ఠీ
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
సప్తమీ
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
సంబోధన
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
ద్వితీయా
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
తృతీయా
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
చతుర్థీ
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
పంచమీ
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
షష్ఠీ
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
సప్తమీ
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु


ఇతరులు