स्थुडितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
সম্বোধন
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
দ্বিতীয়া
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
তৃতীয়া
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
চতুর্থী
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
পঞ্চমী
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ষষ্ঠী
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
সপ্তমী
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
সম্বোধন
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
দ্বিতীয়া
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
তৃতীয়া
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
চতুর্থী
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
পঞ্চমী
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
ষষ্ঠী
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
সপ্তমী
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु


অন্যান্য