Declension of स्थुडितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
Vocative
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
Accusative
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
Instrumental
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
Dative
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
Ablative
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
Genitive
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
Locative
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु
 
Sing.
Dual
Plu.
Nomin.
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
Vocative
स्थुडितः / स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
Accus.
स्थुडितृ
स्थुडितृणी
स्थुडितॄणि
Instrum.
स्थुडित्रा / स्थुडितृणा
स्थुडितृभ्याम्
स्थुडितृभिः
Dative
स्थुडित्रे / स्थुडितृणे
स्थुडितृभ्याम्
स्थुडितृभ्यः
Ablative
स्थुडितुः / स्थुडितृणः
स्थुडितृभ्याम्
स्थुडितृभ्यः
Genitive
स्थुडितुः / स्थुडितृणः
स्थुडित्रोः / स्थुडितृणोः
स्थुडितॄणाम्
Locative
स्थुडितरि / स्थुडितृणि
स्थुडित्रोः / स्थुडितृणोः
स्थुडितृषु


Others