स्थगितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्थगितृ
स्थगितृणी
स्थगितॄणि
సంబోధన
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
ద్వితీయా
स्थगितृ
स्थगितृणी
स्थगितॄणि
తృతీయా
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
చతుర్థీ
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
పంచమీ
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
షష్ఠీ
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
సప్తమీ
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्थगितृ
स्थगितृणी
स्थगितॄणि
సంబోధన
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
ద్వితీయా
स्थगितृ
स्थगितृणी
स्थगितॄणि
తృతీయా
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
చతుర్థీ
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
పంచమీ
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
షష్ఠీ
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
సప్తమీ
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु


ఇతరులు