Declension of स्थगितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्थगितृ
स्थगितृणी
स्थगितॄणि
Vocative
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
Accusative
स्थगितृ
स्थगितृणी
स्थगितॄणि
Instrumental
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
Dative
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
Ablative
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
Genitive
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
Locative
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु
 
Sing.
Dual
Plu.
Nomin.
स्थगितृ
स्थगितृणी
स्थगितॄणि
Vocative
स्थगितः / स्थगितृ
स्थगितृणी
स्थगितॄणि
Accus.
स्थगितृ
स्थगितृणी
स्थगितॄणि
Instrum.
स्थगित्रा / स्थगितृणा
स्थगितृभ्याम्
स्थगितृभिः
Dative
स्थगित्रे / स्थगितृणे
स्थगितृभ्याम्
स्थगितृभ्यः
Ablative
स्थगितुः / स्थगितृणः
स्थगितृभ्याम्
स्थगितृभ्यः
Genitive
स्थगितुः / स्थगितृणः
स्थगित्रोः / स्थगितृणोः
स्थगितॄणाम्
Locative
स्थगितरि / स्थगितृणि
स्थगित्रोः / स्थगितृणोः
स्थगितृषु


Others