स्तोचितवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
సంబోధన
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ద్వితీయా
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
తృతీయా
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
చతుర్థీ
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
పంచమీ
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
షష్ఠీ
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
సప్తమీ
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
సంబోధన
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
ద్వితీయా
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
తృతీయా
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
చతుర్థీ
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
పంచమీ
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
షష్ఠీ
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
సప్తమీ
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु


ఇతరులు