Declension of स्तोचितवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
Vocative
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
Accusative
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
Instrumental
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
Dative
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
Ablative
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
Genitive
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
Locative
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु
 
Sing.
Dual
Plu.
Nomin.
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
Vocative
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
Accus.
स्तोचितवत् / स्तोचितवद्
स्तोचितवती
स्तोचितवन्ति
Instrum.
स्तोचितवता
स्तोचितवद्भ्याम्
स्तोचितवद्भिः
Dative
स्तोचितवते
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
Ablative
स्तोचितवतः
स्तोचितवद्भ्याम्
स्तोचितवद्भ्यः
Genitive
स्तोचितवतः
स्तोचितवतोः
स्तोचितवताम्
Locative
स्तोचितवति
स्तोचितवतोः
स्तोचितवत्सु


Others