Declension of स्तर्ढृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
Vocative
स्तर्ढः / स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
Accusative
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
Instrumental
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढृभ्याम्
स्तर्ढृभिः
Dative
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
Ablative
स्तर्ढुः / स्तर्ढृणः
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
Genitive
स्तर्ढुः / स्तर्ढृणः
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढॄणाम्
Locative
स्तर्ढरि / स्तर्ढृणि
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढृषु
 
Sing.
Dual
Plu.
Nomin.
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
Vocative
स्तर्ढः / स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
Accus.
स्तर्ढृ
स्तर्ढृणी
स्तर्ढॄणि
Instrum.
स्तर्ढ्रा / स्तर्ढृणा
स्तर्ढृभ्याम्
स्तर्ढृभिः
Dative
स्तर्ढ्रे / स्तर्ढृणे
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
Ablative
स्तर्ढुः / स्तर्ढृणः
स्तर्ढृभ्याम्
स्तर्ढृभ्यः
Genitive
स्तर्ढुः / स्तर्ढृणः
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढॄणाम्
Locative
स्तर्ढरि / स्तर्ढृणि
स्तर्ढ्रोः / स्तर्ढृणोः
स्तर्ढृषु


Others