स्तमत् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
সম্বোধন
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
দ্বিতীয়া
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
তৃতীয়া
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
চতুর্থী
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
পঞ্চমী
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ষষ্ঠী
स्तमतः
स्तमतोः
स्तमताम्
সপ্তমী
स्तमति
स्तमतोः
स्तमत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
সম্বোধন
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
দ্বিতীয়া
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
তৃতীয়া
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
চতুর্থী
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
পঞ্চমী
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
ষষ্ঠী
स्तमतः
स्तमतोः
स्तमताम्
সপ্তমী
स्तमति
स्तमतोः
स्तमत्सु


অন্যান্য