Declension of स्तमत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
Vocative
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
Accusative
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
Instrumental
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
Dative
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
Ablative
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
Genitive
स्तमतः
स्तमतोः
स्तमताम्
Locative
स्तमति
स्तमतोः
स्तमत्सु
 
Sing.
Dual
Plu.
Nomin.
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
Vocative
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
Accus.
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
Instrum.
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
Dative
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
Ablative
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
Genitive
स्तमतः
स्तमतोः
स्तमताम्
Locative
स्तमति
स्तमतोः
स्तमत्सु


Others