Conjugation of स्तक् - ष्टकँ प्रतिघाते प्रतीघाते - भ्वादिः - Active Voice Parasmai Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
स्तकति
स्तकतः
स्तकन्ति
Second
स्तकसि
स्तकथः
स्तकथ
First
स्तकामि
स्तकावः
स्तकामः
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
तस्ताक
तस्तकतुः
तस्तकुः
Second
तस्तकिथ
तस्तकथुः
तस्तक
First
तस्तक / तस्ताक
तस्तकिव
तस्तकिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
स्तकिता
स्तकितारौ
स्तकितारः
Second
स्तकितासि
स्तकितास्थः
स्तकितास्थ
First
स्तकितास्मि
स्तकितास्वः
स्तकितास्मः
 

Future Tense

 
Sing.
Dual
Plu.
Third
स्तकिष्यति
स्तकिष्यतः
स्तकिष्यन्ति
Second
स्तकिष्यसि
स्तकिष्यथः
स्तकिष्यथ
First
स्तकिष्यामि
स्तकिष्यावः
स्तकिष्यामः
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
स्तकतात् / स्तकताद् / स्तकतु
स्तकताम्
स्तकन्तु
Second
स्तकतात् / स्तकताद् / स्तक
स्तकतम्
स्तकत
First
स्तकानि
स्तकाव
स्तकाम
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अस्तकत् / अस्तकद्
अस्तकताम्
अस्तकन्
Second
अस्तकः
अस्तकतम्
अस्तकत
First
अस्तकम्
अस्तकाव
अस्तकाम
 

Potential Mood

 
Sing.
Dual
Plu.
Third
स्तकेत् / स्तकेद्
स्तकेताम्
स्तकेयुः
Second
स्तकेः
स्तकेतम्
स्तकेत
First
स्तकेयम्
स्तकेव
स्तकेम
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
स्तक्यात् / स्तक्याद्
स्तक्यास्ताम्
स्तक्यासुः
Second
स्तक्याः
स्तक्यास्तम्
स्तक्यास्त
First
स्तक्यासम्
स्तक्यास्व
स्तक्यास्म
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अस्ताकीत् / अस्ताकीद् / अस्तकीत् / अस्तकीद्
अस्ताकिष्टाम् / अस्तकिष्टाम्
अस्ताकिषुः / अस्तकिषुः
Second
अस्ताकीः / अस्तकीः
अस्ताकिष्टम् / अस्तकिष्टम्
अस्ताकिष्ट / अस्तकिष्ट
First
अस्ताकिषम् / अस्तकिषम्
अस्ताकिष्व / अस्तकिष्व
अस्ताकिष्म / अस्तकिष्म
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अस्तकिष्यत् / अस्तकिष्यद्
अस्तकिष्यताम्
अस्तकिष्यन्
Second
अस्तकिष्यः
अस्तकिष्यतम्
अस्तकिष्यत
First
अस्तकिष्यम्
अस्तकिष्याव
अस्तकिष्याम