स्कन्ध శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
स्कन्धः
स्कन्धौ
स्कन्धाः
సంబోధన
स्कन्ध
स्कन्धौ
स्कन्धाः
ద్వితీయా
स्कन्धम्
स्कन्धौ
स्कन्धान्
తృతీయా
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
చతుర్థీ
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
పంచమీ
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
షష్ఠీ
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
సప్తమీ
स्कन्धे
स्कन्धयोः
स्कन्धेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
स्कन्धः
स्कन्धौ
स्कन्धाः
సంబోధన
स्कन्ध
स्कन्धौ
स्कन्धाः
ద్వితీయా
स्कन्धम्
स्कन्धौ
स्कन्धान्
తృతీయా
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
చతుర్థీ
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
పంచమీ
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
షష్ఠీ
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
సప్తమీ
स्कन्धे
स्कन्धयोः
स्कन्धेषु