स्कन्ध শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
स्कन्धः
स्कन्धौ
स्कन्धाः
সম্বোধন
स्कन्ध
स्कन्धौ
स्कन्धाः
দ্বিতীয়া
स्कन्धम्
स्कन्धौ
स्कन्धान्
তৃতীয়া
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
চতুর্থী
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
পঞ্চমী
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
ষষ্ঠী
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
সপ্তমী
स्कन्धे
स्कन्धयोः
स्कन्धेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
स्कन्धः
स्कन्धौ
स्कन्धाः
সম্বোধন
स्कन्ध
स्कन्धौ
स्कन्धाः
দ্বিতীয়া
स्कन्धम्
स्कन्धौ
स्कन्धान्
তৃতীয়া
स्कन्धेन
स्कन्धाभ्याम्
स्कन्धैः
চতুর্থী
स्कन्धाय
स्कन्धाभ्याम्
स्कन्धेभ्यः
পঞ্চমী
स्कन्धात् / स्कन्धाद्
स्कन्धाभ्याम्
स्कन्धेभ्यः
ষষ্ঠী
स्कन्धस्य
स्कन्धयोः
स्कन्धानाम्
সপ্তমী
स्कन्धे
स्कन्धयोः
स्कन्धेषु