सोमनाथ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सोमनाथम्
सोमनाथे
सोमनाथानि
సంబోధన
सोमनाथ
सोमनाथे
सोमनाथानि
ద్వితీయా
सोमनाथम्
सोमनाथे
सोमनाथानि
తృతీయా
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
చతుర్థీ
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
పంచమీ
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
షష్ఠీ
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
సప్తమీ
सोमनाथे
सोमनाथयोः
सोमनाथेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सोमनाथम्
सोमनाथे
सोमनाथानि
సంబోధన
सोमनाथ
सोमनाथे
सोमनाथानि
ద్వితీయా
सोमनाथम्
सोमनाथे
सोमनाथानि
తృతీయా
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
చతుర్థీ
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
పంచమీ
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
షష్ఠీ
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
సప్తమీ
सोमनाथे
सोमनाथयोः
सोमनाथेषु