Declension of सोमनाथ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सोमनाथम्
सोमनाथे
सोमनाथानि
Vocative
सोमनाथ
सोमनाथे
सोमनाथानि
Accusative
सोमनाथम्
सोमनाथे
सोमनाथानि
Instrumental
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
Dative
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
Ablative
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
Genitive
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
Locative
सोमनाथे
सोमनाथयोः
सोमनाथेषु
 
Sing.
Dual
Plu.
Nomin.
सोमनाथम्
सोमनाथे
सोमनाथानि
Vocative
सोमनाथ
सोमनाथे
सोमनाथानि
Accus.
सोमनाथम्
सोमनाथे
सोमनाथानि
Instrum.
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
Dative
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
Ablative
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
Genitive
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
Locative
सोमनाथे
सोमनाथयोः
सोमनाथेषु