सेलितवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
సంబోధన
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
ద్వితీయా
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
తృతీయా
सेलितवता
सेलितवद्भ्याम्
सेलितवद्भिः
చతుర్థీ
सेलितवते
सेलितवद्भ्याम्
सेलितवद्भ्यः
పంచమీ
सेलितवतः
सेलितवद्भ्याम्
सेलितवद्भ्यः
షష్ఠీ
सेलितवतः
सेलितवतोः
सेलितवताम्
సప్తమీ
सेलितवति
सेलितवतोः
सेलितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
సంబోధన
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
ద్వితీయా
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
తృతీయా
सेलितवता
सेलितवद्भ्याम्
सेलितवद्भिः
చతుర్థీ
सेलितवते
सेलितवद्भ्याम्
सेलितवद्भ्यः
పంచమీ
सेलितवतः
सेलितवद्भ्याम्
सेलितवद्भ्यः
షష్ఠీ
सेलितवतः
सेलितवतोः
सेलितवताम्
సప్తమీ
सेलितवति
सेलितवतोः
सेलितवत्सु


ఇతరులు