सृष्ट శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सृष्टम्
सृष्टे
सृष्टानि
సంబోధన
सृष्ट
सृष्टे
सृष्टानि
ద్వితీయా
सृष्टम्
सृष्टे
सृष्टानि
తృతీయా
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
చతుర్థీ
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
పంచమీ
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
షష్ఠీ
सृष्टस्य
सृष्टयोः
सृष्टानाम्
సప్తమీ
सृष्टे
सृष्टयोः
सृष्टेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सृष्टम्
सृष्टे
सृष्टानि
సంబోధన
सृष्ट
सृष्टे
सृष्टानि
ద్వితీయా
सृष्टम्
सृष्टे
सृष्टानि
తృతీయా
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
చతుర్థీ
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
పంచమీ
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
షష్ఠీ
सृष्टस्य
सृष्टयोः
सृष्टानाम्
సప్తమీ
सृष्टे
सृष्टयोः
सृष्टेषु


ఇతరులు