Declension of सृष्ट

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सृष्टम्
सृष्टे
सृष्टानि
Vocative
सृष्ट
सृष्टे
सृष्टानि
Accusative
सृष्टम्
सृष्टे
सृष्टानि
Instrumental
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
Dative
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
Ablative
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
Genitive
सृष्टस्य
सृष्टयोः
सृष्टानाम्
Locative
सृष्टे
सृष्टयोः
सृष्टेषु
 
Sing.
Dual
Plu.
Nomin.
सृष्टम्
सृष्टे
सृष्टानि
Vocative
सृष्ट
सृष्टे
सृष्टानि
Accus.
सृष्टम्
सृष्टे
सृष्टानि
Instrum.
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
Dative
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
Ablative
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
Genitive
सृष्टस्य
सृष्टयोः
सृष्टानाम्
Locative
सृष्टे
सृष्टयोः
सृष्टेषु


Others