Declension of सृतवती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
सृतवती
सृतवत्यौ
सृतवत्यः
Vocative
सृतवति
सृतवत्यौ
सृतवत्यः
Accusative
सृतवतीम्
सृतवत्यौ
सृतवतीः
Instrumental
सृतवत्या
सृतवतीभ्याम्
सृतवतीभिः
Dative
सृतवत्यै
सृतवतीभ्याम्
सृतवतीभ्यः
Ablative
सृतवत्याः
सृतवतीभ्याम्
सृतवतीभ्यः
Genitive
सृतवत्याः
सृतवत्योः
सृतवतीनाम्
Locative
सृतवत्याम्
सृतवत्योः
सृतवतीषु
 
Sing.
Dual
Plu.
Nomin.
सृतवती
सृतवत्यौ
सृतवत्यः
Vocative
सृतवति
सृतवत्यौ
सृतवत्यः
Accus.
सृतवतीम्
सृतवत्यौ
सृतवतीः
Instrum.
सृतवत्या
सृतवतीभ्याम्
सृतवतीभिः
Dative
सृतवत्यै
सृतवतीभ्याम्
सृतवतीभ्यः
Ablative
सृतवत्याः
सृतवतीभ्याम्
सृतवतीभ्यः
Genitive
सृतवत्याः
सृतवत्योः
सृतवतीनाम्
Locative
सृतवत्याम्
सृतवत्योः
सृतवतीषु


Others