सूत्रयितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
సంబోధన
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ద్వితీయా
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
తృతీయా
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
చతుర్థీ
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
పంచమీ
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
షష్ఠీ
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
సప్తమీ
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
సంబోధన
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ద్వితీయా
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
తృతీయా
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
చతుర్థీ
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
పంచమీ
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
షష్ఠీ
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
సప్తమీ
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु


ఇతరులు