सूच శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सूचम्
सूचे
सूचानि
సంబోధన
सूच
सूचे
सूचानि
ద్వితీయా
सूचम्
सूचे
सूचानि
తృతీయా
सूचेन
सूचाभ्याम्
सूचैः
చతుర్థీ
सूचाय
सूचाभ्याम्
सूचेभ्यः
పంచమీ
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
షష్ఠీ
सूचस्य
सूचयोः
सूचानाम्
సప్తమీ
सूचे
सूचयोः
सूचेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सूचम्
सूचे
सूचानि
సంబోధన
सूच
सूचे
सूचानि
ద్వితీయా
सूचम्
सूचे
सूचानि
తృతీయా
सूचेन
सूचाभ्याम्
सूचैः
చతుర్థీ
सूचाय
सूचाभ्याम्
सूचेभ्यः
పంచమీ
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
షష్ఠీ
सूचस्य
सूचयोः
सूचानाम्
సప్తమీ
सूचे
सूचयोः
सूचेषु


ఇతరులు