Conjugation of सू

षूङ् प्राणिगर्भविमोचने - अदादिः - Active Voice Atmane Pada

 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
सूते
सुवाते
सुवते
Second
सूषे
सुवाथे
सूध्वे
First
सुवे
सूवहे
सूमहे
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
सुषुवे
सुषुवाते
सुषुविरे
Second
सुषुविषे
सुषुवाथे
सुषुविढ्वे / सुषुविध्वे
First
सुषुवे
सुषुविवहे
सुषुविमहे
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
सविता / सोता
सवितारौ / सोतारौ
सवितारः / सोतारः
Second
सवितासे / सोतासे
सवितासाथे / सोतासाथे
सविताध्वे / सोताध्वे
First
सविताहे / सोताहे
सवितास्वहे / सोतास्वहे
सवितास्महे / सोतास्महे
 

Future Tense

 
Sing.
Dual
Plu.
Third
सविष्यते / सोष्यते
सविष्येते / सोष्येते
सविष्यन्ते / सोष्यन्ते
Second
सविष्यसे / सोष्यसे
सविष्येथे / सोष्येथे
सविष्यध्वे / सोष्यध्वे
First
सविष्ये / सोष्ये
सविष्यावहे / सोष्यावहे
सविष्यामहे / सोष्यामहे
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
सूताम्
सुवाताम्
सुवताम्
Second
सूष्व
सुवाथाम्
सूध्वम्
First
सुवै
सुवावहै
सुवामहै
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
असूत
असुवाताम्
असुवत
Second
असूथाः
असुवाथाम्
असूध्वम्
First
असुवि
असूवहि
असूमहि
 

Potential Mood

 
Sing.
Dual
Plu.
Third
सुवीत
सुवीयाताम्
सुवीरन्
Second
सुवीथाः
सुवीयाथाम्
सुवीध्वम्
First
सुवीय
सुवीवहि
सुवीमहि
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
सविषीष्ट / सोषीष्ट
सविषीयास्ताम् / सोषीयास्ताम्
सविषीरन् / सोषीरन्
Second
सविषीष्ठाः / सोषीष्ठाः
सविषीयास्थाम् / सोषीयास्थाम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
First
सविषीय / सोषीय
सविषीवहि / सोषीवहि
सविषीमहि / सोषीमहि
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
असविष्ट / असोष्ट
असविषाताम् / असोषाताम्
असविषत / असोषत
Second
असविष्ठाः / असोष्ठाः
असविषाथाम् / असोषाथाम्
असविढ्वम् / असविध्वम् / असोढ्वम्
First
असविषि / असोषि
असविष्वहि / असोष्वहि
असविष्महि / असोष्महि
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
असविष्यत / असोष्यत
असविष्येताम् / असोष्येताम्
असविष्यन्त / असोष्यन्त
Second
असविष्यथाः / असोष्यथाः
असविष्येथाम् / असोष्येथाम्
असविष्यध्वम् / असोष्यध्वम्
First
असविष्ये / असोष्ये
असविष्यावहि / असोष्यावहि
असविष्यामहि / असोष्यामहि