सुहिंस् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुहिन्
सुहिंसौ
सुहिंसः
సంబోధన
सुहिन्
सुहिंसौ
सुहिंसः
ద్వితీయా
सुहिंसम्
सुहिंसौ
सुहिंसः
తృతీయా
सुहिंसा
सुहिन्भ्याम्
सुहिन्भिः
చతుర్థీ
सुहिंसे
सुहिन्भ्याम्
सुहिन्भ्यः
పంచమీ
सुहिंसः
सुहिन्भ्याम्
सुहिन्भ्यः
షష్ఠీ
सुहिंसः
सुहिंसोः
सुहिंसाम्
సప్తమీ
सुहिंसि
सुहिंसोः
सुहिन्त्सु / सुहिन्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुहिन्
सुहिंसौ
सुहिंसः
సంబోధన
सुहिन्
सुहिंसौ
सुहिंसः
ద్వితీయా
सुहिंसम्
सुहिंसौ
सुहिंसः
తృతీయా
सुहिंसा
सुहिन्भ्याम्
सुहिन्भिः
చతుర్థీ
सुहिंसे
सुहिन्भ्याम्
सुहिन्भ्यः
పంచమీ
सुहिंसः
सुहिन्भ्याम्
सुहिन्भ्यः
షష్ఠీ
सुहिंसः
सुहिंसोः
सुहिंसाम्
సప్తమీ
सुहिंसि
सुहिंसोः
सुहिन्त्सु / सुहिन्सु