सुलु శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुलु
सुलुनी
सुलूनि
సంబోధన
सुलो / सुलु
सुलुनी
सुलूनि
ద్వితీయా
सुलु
सुलुनी
सुलूनि
తృతీయా
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
చతుర్థీ
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
పంచమీ
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
షష్ఠీ
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
సప్తమీ
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुलु
सुलुनी
सुलूनि
సంబోధన
सुलो / सुलु
सुलुनी
सुलूनि
ద్వితీయా
सुलु
सुलुनी
सुलूनि
తృతీయా
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
చతుర్థీ
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
పంచమీ
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
షష్ఠీ
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
సప్తమీ
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु