Declension of सुलु

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सुलु
सुलुनी
सुलूनि
Vocative
सुलो / सुलु
सुलुनी
सुलूनि
Accusative
सुलु
सुलुनी
सुलूनि
Instrumental
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
Dative
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
Ablative
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
Genitive
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
Locative
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु
 
Sing.
Dual
Plu.
Nomin.
सुलु
सुलुनी
सुलूनि
Vocative
सुलो / सुलु
सुलुनी
सुलूनि
Accus.
सुलु
सुलुनी
सुलूनि
Instrum.
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
Dative
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
Ablative
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
Genitive
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
Locative
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु