Declension of सुलिन्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सुलि
सुलिनी
सुलीनि
Vocative
सुलि / सुलिन्
सुलिनी
सुलीनि
Accusative
सुलि
सुलिनी
सुलीनि
Instrumental
सुलिना
सुलिभ्याम्
सुलिभिः
Dative
सुलिने
सुलिभ्याम्
सुलिभ्यः
Ablative
सुलिनः
सुलिभ्याम्
सुलिभ्यः
Genitive
सुलिनः
सुलिनोः
सुलिनाम्
Locative
सुलिनि
सुलिनोः
सुलिषु
 
Sing.
Dual
Plu.
Nomin.
सुलि
सुलिनी
सुलीनि
Vocative
सुलि / सुलिन्
सुलिनी
सुलीनि
Accus.
सुलि
सुलिनी
सुलीनि
Instrum.
सुलिना
सुलिभ्याम्
सुलिभिः
Dative
सुलिने
सुलिभ्याम्
सुलिभ्यः
Ablative
सुलिनः
सुलिभ्याम्
सुलिभ्यः
Genitive
सुलिनः
सुलिनोः
सुलिनाम्
Locative
सुलिनि
सुलिनोः
सुलिषु


Others