सुयुज् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
సంబోధన
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
ద్వితీయా
सुयुजम्
सुयुजौ
सुयुजः
తృతీయా
सुयुजा
सुयुग्भ्याम्
सुयुग्भिः
చతుర్థీ
सुयुजे
सुयुग्भ्याम्
सुयुग्भ्यः
పంచమీ
सुयुजः
सुयुग्भ्याम्
सुयुग्भ्यः
షష్ఠీ
सुयुजः
सुयुजोः
सुयुजाम्
సప్తమీ
सुयुजि
सुयुजोः
सुयुक्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
సంబోధన
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
ద్వితీయా
सुयुजम्
सुयुजौ
सुयुजः
తృతీయా
सुयुजा
सुयुग्भ्याम्
सुयुग्भिः
చతుర్థీ
सुयुजे
सुयुग्भ्याम्
सुयुग्भ्यः
పంచమీ
सुयुजः
सुयुग्भ्याम्
सुयुग्भ्यः
షష్ఠీ
सुयुजः
सुयुजोः
सुयुजाम्
సప్తమీ
सुयुजि
सुयुजोः
सुयुक्षु