सुन्वत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
సంబోధన
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
ద్వితీయా
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
తృతీయా
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
చతుర్థీ
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
పంచమీ
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
షష్ఠీ
सुन्वतः
सुन्वतोः
सुन्वताम्
సప్తమీ
सुन्वति
सुन्वतोः
सुन्वत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
సంబోధన
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
ద్వితీయా
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
తృతీయా
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
చతుర్థీ
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
పంచమీ
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
షష్ఠీ
सुन्वतः
सुन्वतोः
सुन्वताम्
సప్తమీ
सुन्वति
सुन्वतोः
सुन्वत्सु


ఇతరులు