Declension of सुन्वत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
Vocative
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
Accusative
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
Instrumental
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
Dative
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
Ablative
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
Genitive
सुन्वतः
सुन्वतोः
सुन्वताम्
Locative
सुन्वति
सुन्वतोः
सुन्वत्सु
 
Sing.
Dual
Plu.
Nomin.
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
Vocative
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
Accus.
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
Instrum.
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
Dative
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
Ablative
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
Genitive
सुन्वतः
सुन्वतोः
सुन्वताम्
Locative
सुन्वति
सुन्वतोः
सुन्वत्सु


Others