सुदिव् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुद्यौः
सुदिवौ
सुदिवः
సంబోధన
सुद्यौः
सुदिवौ
सुदिवः
ద్వితీయా
सुदिवम्
सुदिवौ
सुदिवः
తృతీయా
सुदिवा
सुद्युभ्याम्
सुद्युभिः
చతుర్థీ
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
పంచమీ
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
షష్ఠీ
सुदिवः
सुदिवोः
सुदिवाम्
సప్తమీ
सुदिवि
सुदिवोः
सुद्युषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुद्यौः
सुदिवौ
सुदिवः
సంబోధన
सुद्यौः
सुदिवौ
सुदिवः
ద్వితీయా
सुदिवम्
सुदिवौ
सुदिवः
తృతీయా
सुदिवा
सुद्युभ्याम्
सुद्युभिः
చతుర్థీ
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
పంచమీ
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
షష్ఠీ
सुदिवः
सुदिवोः
सुदिवाम्
సప్తమీ
सुदिवि
सुदिवोः
सुद्युषु