Declension of सुदिव्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
सुद्यौः
सुदिवौ
सुदिवः
Vocative
सुद्यौः
सुदिवौ
सुदिवः
Accusative
सुदिवम्
सुदिवौ
सुदिवः
Instrumental
सुदिवा
सुद्युभ्याम्
सुद्युभिः
Dative
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
Ablative
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
Genitive
सुदिवः
सुदिवोः
सुदिवाम्
Locative
सुदिवि
सुदिवोः
सुद्युषु
 
Sing.
Dual
Plu.
Nomin.
सुद्यौः
सुदिवौ
सुदिवः
Vocative
सुद्यौः
सुदिवौ
सुदिवः
Accus.
सुदिवम्
सुदिवौ
सुदिवः
Instrum.
सुदिवा
सुद्युभ्याम्
सुद्युभिः
Dative
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
Ablative
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
Genitive
सुदिवः
सुदिवोः
सुदिवाम्
Locative
सुदिवि
सुदिवोः
सुद्युषु