सुदन्त శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुदन्तः
सुदन्तौ
सुदन्ताः
సంబోధన
सुदन्त
सुदन्तौ
सुदन्ताः
ద్వితీయా
सुदन्तम्
सुदन्तौ
सुदन्तान्
తృతీయా
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
చతుర్థీ
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
పంచమీ
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
షష్ఠీ
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
సప్తమీ
सुदन्ते
सुदन्तयोः
सुदन्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुदन्तः
सुदन्तौ
सुदन्ताः
సంబోధన
सुदन्त
सुदन्तौ
सुदन्ताः
ద్వితీయా
सुदन्तम्
सुदन्तौ
सुदन्तान्
తృతీయా
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
చతుర్థీ
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
పంచమీ
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
షష్ఠీ
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
సప్తమీ
सुदन्ते
सुदन्तयोः
सुदन्तेषु