Declension of सुदक्षिण

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
सुदक्षिणः
सुदक्षिणौ
सुदक्षिणाः
Vocative
सुदक्षिण
सुदक्षिणौ
सुदक्षिणाः
Accusative
सुदक्षिणम्
सुदक्षिणौ
सुदक्षिणान्
Instrumental
सुदक्षिणेन
सुदक्षिणाभ्याम्
सुदक्षिणैः
Dative
सुदक्षिणाय
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
Ablative
सुदक्षिणात् / सुदक्षिणाद्
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
Genitive
सुदक्षिणस्य
सुदक्षिणयोः
सुदक्षिणानाम्
Locative
सुदक्षिणे
सुदक्षिणयोः
सुदक्षिणेषु
 
Sing.
Dual
Plu.
Nomin.
सुदक्षिणः
सुदक्षिणौ
सुदक्षिणाः
Vocative
सुदक्षिण
सुदक्षिणौ
सुदक्षिणाः
Accus.
सुदक्षिणम्
सुदक्षिणौ
सुदक्षिणान्
Instrum.
सुदक्षिणेन
सुदक्षिणाभ्याम्
सुदक्षिणैः
Dative
सुदक्षिणाय
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
Ablative
सुदक्षिणात् / सुदक्षिणाद्
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
Genitive
सुदक्षिणस्य
सुदक्षिणयोः
सुदक्षिणानाम्
Locative
सुदक्षिणे
सुदक्षिणयोः
सुदक्षिणेषु


Others