सुतर శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुतरः
सुतरौ
सुतराः
సంబోధన
सुतर
सुतरौ
सुतराः
ద్వితీయా
सुतरम्
सुतरौ
सुतरान्
తృతీయా
सुतरेण
सुतराभ्याम्
सुतरैः
చతుర్థీ
सुतराय
सुतराभ्याम्
सुतरेभ्यः
పంచమీ
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
షష్ఠీ
सुतरस्य
सुतरयोः
सुतराणाम्
సప్తమీ
सुतरे
सुतरयोः
सुतरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुतरः
सुतरौ
सुतराः
సంబోధన
सुतर
सुतरौ
सुतराः
ద్వితీయా
सुतरम्
सुतरौ
सुतरान्
తృతీయా
सुतरेण
सुतराभ्याम्
सुतरैः
చతుర్థీ
सुतराय
सुतराभ्याम्
सुतरेभ्यः
పంచమీ
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
షష్ఠీ
सुतरस्य
सुतरयोः
सुतराणाम्
సప్తమీ
सुतरे
सुतरयोः
सुतरेषु


ఇతరులు