सुतर শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
सुतरः
सुतरौ
सुतराः
সম্বোধন
सुतर
सुतरौ
सुतराः
দ্বিতীয়া
सुतरम्
सुतरौ
सुतरान्
তৃতীয়া
सुतरेण
सुतराभ्याम्
सुतरैः
চতুর্থী
सुतराय
सुतराभ्याम्
सुतरेभ्यः
পঞ্চমী
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
ষষ্ঠী
सुतरस्य
सुतरयोः
सुतराणाम्
সপ্তমী
सुतरे
सुतरयोः
सुतरेषु
এক
দ্বিবচন
বহু.
প্রথমা
सुतरः
सुतरौ
सुतराः
সম্বোধন
सुतर
सुतरौ
सुतराः
দ্বিতীয়া
सुतरम्
सुतरौ
सुतरान्
তৃতীয়া
सुतरेण
सुतराभ्याम्
सुतरैः
চতুর্থী
सुतराय
सुतराभ्याम्
सुतरेभ्यः
পঞ্চমী
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
ষষ্ঠী
सुतरस्य
सुतरयोः
सुतराणाम्
সপ্তমী
सुतरे
सुतरयोः
सुतरेषु
অন্যান্য