Declension of सुतर
(Masculine)
Singular
Dual
Plural
Nominative
सुतरः
सुतरौ
सुतराः
Vocative
सुतर
सुतरौ
सुतराः
Accusative
सुतरम्
सुतरौ
सुतरान्
Instrumental
सुतरेण
सुतराभ्याम्
सुतरैः
Dative
सुतराय
सुतराभ्याम्
सुतरेभ्यः
Ablative
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
Genitive
सुतरस्य
सुतरयोः
सुतराणाम्
Locative
सुतरे
सुतरयोः
सुतरेषु
Sing.
Dual
Plu.
Nomin.
सुतरः
सुतरौ
सुतराः
Vocative
सुतर
सुतरौ
सुतराः
Accus.
सुतरम्
सुतरौ
सुतरान्
Instrum.
सुतरेण
सुतराभ्याम्
सुतरैः
Dative
सुतराय
सुतराभ्याम्
सुतरेभ्यः
Ablative
सुतरात् / सुतराद्
सुतराभ्याम्
सुतरेभ्यः
Genitive
सुतरस्य
सुतरयोः
सुतराणाम्
Locative
सुतरे
सुतरयोः
सुतरेषु
Others