सुत శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुतः
सुतौ
सुताः
సంబోధన
सुत
सुतौ
सुताः
ద్వితీయా
सुतम्
सुतौ
सुतान्
తృతీయా
सुतेन
सुताभ्याम्
सुतैः
చతుర్థీ
सुताय
सुताभ्याम्
सुतेभ्यः
పంచమీ
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
షష్ఠీ
सुतस्य
सुतयोः
सुतानाम्
సప్తమీ
सुते
सुतयोः
सुतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुतः
सुतौ
सुताः
సంబోధన
सुत
सुतौ
सुताः
ద్వితీయా
सुतम्
सुतौ
सुतान्
తృతీయా
सुतेन
सुताभ्याम्
सुतैः
చతుర్థీ
सुताय
सुताभ्याम्
सुतेभ्यः
పంచమీ
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
షష్ఠీ
सुतस्य
सुतयोः
सुतानाम्
సప్తమీ
सुते
सुतयोः
सुतेषु


ఇతరులు