सुट्टयितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
సంబోధన
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ద్వితీయా
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
తృతీయా
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
చతుర్థీ
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
పంచమీ
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
షష్ఠీ
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
సప్తమీ
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
సంబోధన
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ద్వితీయా
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
తృతీయా
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
చతుర్థీ
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
పంచమీ
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
షష్ఠీ
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
సప్తమీ
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु


ఇతరులు