सुट्टयितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
সম্বোধন
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
দ্বিতীয়া
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
তৃতীয়া
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
চতুর্থী
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
পঞ্চমী
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ষষ্ঠী
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
সপ্তমী
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
সম্বোধন
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
দ্বিতীয়া
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
তৃতীয়া
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
চতুর্থী
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
পঞ্চমী
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ষষ্ঠী
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
সপ্তমী
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु


অন্যান্য