Declension of सुट्टयितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
Vocative
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
Accusative
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
Instrumental
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
Dative
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
Ablative
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
Genitive
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
Locative
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु
 
Sing.
Dual
Plu.
Nomin.
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
Vocative
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
Accus.
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
Instrum.
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
Dative
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
Ablative
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
Genitive
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
Locative
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु


Others